Friday, September 2, 2011

Om saha navavatu


ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु ।
स॒ह वीर्यं॑ करवावहै ।
तेज॒स्वि नावधी॑तमस्तु मा वि॑द्विषावहै॑ ॥
ॐ शान्तिः शान्तिः शान्तिः ॥


ओं सह नाववतु ।
सह नौ भुनक्तु ।
सह वीर्यं करवावहै
तेजस्वि नावधीतमस्तु मा विद्विषावहै ।
ओं शान्तिः शान्तिः शान्तिः ।



om saha nāvavatu
saha nau bhunaktu
saha vīryaṃ karavāvahai
tejasvināvadhītamastu mā vidviṣāvahai
oṃ śāntiḥ śāntiḥ śāntiḥ



Om ! May He protect us both together;
may He nourish us both together;
May we work conjointly with great energy,
May our study be vigorous and effective;
May we not mutually dispute (or may we not hate any).
Om ! Let there be Peace in me !
Let there be Peace in my environment !
Let there be Peace in the forces that act on me !

No comments:

Post a Comment